Calm Sanskrit Meaning
शान्त
Definition
यस्मिन् गतिः नास्ति।
क्रोधदुःखादीनां चित्तवृत्तीनां निरोधेन मनसः शमनम्।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः न चलति।
स्थिरस्य अवस्था भावो वा।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
यस्य चि
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
शान्तेन मनसा योगः कर्तव्यः।
ईश्वरचिन्तने मग्नः अस्ति सः।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
पर्वताः स्थिराः सन्ति।
मोहनस्य जीवनं शान्तम् अस्ति।
पथिकः नद्याः शीत
Beam Of Light in SanskritDie Off in SanskritRoyal House in SanskritRenown in SanskritRailway System in SanskritBring Out in SanskritGain Ground in SanskritLap in SanskritCark in SanskritImposter in SanskritRancor in SanskritBig in SanskritFame in SanskritCoconut in SanskritTop in SanskritSnappy in SanskritIncurable in SanskritConfound in SanskritDwarf in SanskritPoison Ivy in Sanskrit