Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Caltrop Sanskrit Meaning

जलवल्ली, जलशुचिः

Definition

स्त्रियः अवयवविशेषः।
शृङ्गविशिष्टः।
जलस्थक्षुपस्य फलं यस्य त्वक् कण्टकयुक्ता अस्ति।
जलजन्तुविशेषः, यः प्राणिनां शरीरस्थं दुष्टशोणितं निर्हरेत्।
बृहद् जलजन्तुः।
एकः जलक्षुपः यस्य फलस्य बहिर्भागे कण्टकसदृशा संरचना दृश्यते।
शरीरे विशेषतः पादयोः उदितं दृढं चिह्नं यत् संघर्षणेन उत्प

Example

गौः शृङ्गी पशुः अस्ति।
मह्यं जलकण्टकस्य शाकं रोचते।
प्रियदर्शनः जलौका बभूव।
मकरः अतीव भयकरः अस्ति।
अस्मिन् तडागे जलशुचेः आधिक्यं वर्तते।
अस्मिन् सरसि जलव्यथानां सङ्ख्या अधिका अस्ति।
कदरात् तस्य चलनं दुष्करम् अभवत्।
पादपथस्य उभयतः बहवः अम