Camel Sanskrit Meaning
उष्ट्रिका, उष्ट्री
Definition
स्त्रीत्वविशिष्टः उष्ट्रः।
स्त्रीत्वविशिष्टः गजः।
पशुविशेषः सः पशुः यः मरुस्थले वाहनरुपेण उपयुज्यन्ते।
चतुरङ्गक्रीडायाः खेलनी।
आङ्ग्लसंवत्सरस्य पञ्चमः मासः।
पशुविशेषः- यः प्रायः मरुस्थले दृश्यते।
Example
सः उष्ट्रिकायाः दुग्धं पिबति।
व्याधात् शावकं मोचयितुं कुञ्जरी आक्रमणम् अकरोत्।
उष्ट्रः मरुस्थलस्य नौका।
मे-मासे अस्माकम् अवसरः अस्ति।
तेन उष्ट्रं दत्वा उष्ट्री क्रीता।
Ape in SanskritPrevarication in SanskritCompendium in SanskritBattle in SanskritMoonshine in SanskritFinal in SanskritLaurel Wreath in SanskritRelationship in SanskritDelay in SanskritGo Forth in SanskritMenstruation in SanskritPrivate in SanskritMight in SanskritCock in SanskritDatura in SanskritGarlic in SanskritDolourous in SanskritExporter in SanskritLight in SanskritWorking Man in Sanskrit