Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Camel Sanskrit Meaning

उष्ट्रिका, उष्ट्री

Definition

स्त्रीत्वविशिष्टः उष्ट्रः।
स्त्रीत्वविशिष्टः गजः।
पशुविशेषः सः पशुः यः मरुस्थले वाहनरुपेण उपयुज्यन्ते।

चतुरङ्गक्रीडायाः खेलनी।
आङ्ग्लसंवत्सरस्य पञ्चमः मासः।
पशुविशेषः- यः प्रायः मरुस्थले दृश्यते।

Example

सः उष्ट्रिकायाः दुग्धं पिबति।
व्याधात् शावकं मोचयितुं कुञ्जरी आक्रमणम् अकरोत्।
उष्ट्रः मरुस्थलस्य नौका।

मे-मासे अस्माकम् अवसरः अस्ति।
तेन उष्ट्रं दत्वा उष्ट्री क्रीता।