Campaign Sanskrit Meaning
अभियानम्
Definition
अन्यथावृत्तिकरणस्य प्रयत्नम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
युद्धस्य क्षेत्रम्।
कञ्चित् महत्वपूर्णं कार्यं सम्पादयितुं प्रवर्तमानः उपक्रमः।
अरण्येषु वन्यानां पशूनाम् अवलोकनाय पर्यटकैः वाहनेन कृता यात्रा।
लोकहितम् उद्दिश्य विशिष्टध्येयस्य पूर्त्यर्थं निर्धारितयोजनानुसारं कार्यं क्रियमाणानां जनानां समूहः।
विशिष्टस्य तत्त
Example
यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
सः अन्तिमकालपर्यन्तं युद्धरङ्गे एव आसीत्।
जनान् साक्षरं कर्तुं सर्वकारेण साक्षरतायाः अभियानम् आचर्यते।
वनपर्यटनाय जनाः अफ्रिकादेशं गच्छन्ति।
एषा आन्दोलनसमीतिः तस्याः अभ्यर्थनायाः न विचलति।
सः अभियानस्य
Countless in SanskritMeekly in SanskritEducation in SanskritTrodden in SanskritCovering in SanskritObscure in SanskritSpoon in SanskritBox in SanskritAt The Start in SanskritFlute in SanskritShip in SanskritJupiter in SanskritPassable in SanskritDaring in SanskritTalk Of The Town in SanskritImpermanent in SanskritMischievous in SanskritPreparation in SanskritPiper Nigrum in SanskritGo After in Sanskrit