Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Can Sanskrit Meaning

अधिकारात् अवरोपय, अधिकारात् च्यावय, अधिकारात् भ्रंशय, करण्डः, त्रापुपपात्रम्, पदात् अवरोपय, पदात् च्यावय, पदात् भ्रंशय, प्रसाधन-गृहम्

Definition

अपराधिनां कृते बन्धनगृहम्।
वाहनादिषु आसनार्थे विनिर्मितं स्थानम्।
मल-मूत्रविसर्जनार्थे वर्तमानं पात्रम् ।
तत् पात्रं यस्मिन् पुष्पक्षुपाणि रोपयति।
पात्रविशेषः, त्रपोः तैलादीनां सञ्चयनार्थे पात्रम्।
धातुविशेषः यः वह्नियोगेन लज्जते इव त्रपते। आयुर्वेदे अस्य वातकफापहत्वादिगुणाः प्रोक्ताः।
कार्यवहने समर्थानुकूलः व्यापारः।
परिमाणविशेषः, त्रापुपकरण्डमात्रं द्रव

Example

अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
अस्य यानस्य पीठिका मन्दुरायुक्ता अस्ति।
मल-मूत्रविसर्जनार्थे माता बालकं मल-मूत्रपात्रम् अध्यासयति ।
सः द्रोणे भूमिपद्मं रोपयति।
पाकशालायां बहूनि त्रापुपपात्राणि आसन्।
यथा सिंहः हस्तिगणं निहन्ति तथा त्रपुः अखिलमेहवर्गं निहन्ति।
मनोहरः विमानं चालयितुं