Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cancer Sanskrit Meaning

कर्कः, कर्कटः, कर्कटराशिः, कर्कराशिः, कर्करोगः, दुष्टार्बुदः

Definition

मेषादिद्वादशराश्यान्तर्गतः चतुर्थः राशिः स च पूनर्वसुशेषपादेन सह पुष्याश्लेषाभ्यां भवति।
सिंहादीनां स्कन्धकेशः।
पुष्पविशेषः।
क्षुपविशेषः शीतप्रदेशे जातः क्षुपः यः सुगन्धार्थे ख्यातः।
जलजन्तुविशेषः तिर्यग्गामी जलनिवासी जन्तुः।
पुष्पे वर्तमानः स्त्रीलिङ्गी अवयवविशेषः यः केश

Example

कर्कस्य चिह्नं कुलीरः इति।
केसरैः सिंहः शोभते।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
केशरात् प्राप्तः सुगन्धितः पदार्थः धार्मिककार्ये अपि उपयुज्यते।
एकस्मिन् जलाशये कर्कः वसति स्म।
अग्निसिखः क्षपस