Canful Sanskrit Meaning
करण्डः
Definition
पात्रविशेषः, त्रपोः तैलादीनां सञ्चयनार्थे पात्रम्।
धातुविशेषः यः वह्नियोगेन लज्जते इव त्रपते। आयुर्वेदे अस्य वातकफापहत्वादिगुणाः प्रोक्ताः।
परिमाणविशेषः, त्रापुपकरण्डमात्रं द्रव्यम्
Example
पाकशालायां बहूनि त्रापुपपात्राणि आसन्।
यथा सिंहः हस्तिगणं निहन्ति तथा त्रपुः अखिलमेहवर्गं निहन्ति।
मया तैलस्य करण्डः क्रीतः
Advance in SanskritJointly in SanskritPlaintiff in SanskritWell in SanskritPeace in SanskritAgni in SanskritPullulate in SanskritIcy in SanskritTest in SanskritMortuary in SanskritSpeedily in SanskritTragedy in SanskritAlleviation in SanskritBag in SanskritHold Up in SanskritToiler in SanskritCount in SanskritSun in SanskritTamarind in SanskritUncommon in Sanskrit