Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Canto Sanskrit Meaning

अध्यायः, उल्लासः, काण्डः, काण्डम्, पर्व, सर्गः

Definition

वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
वृक्षाङ्गविशेषः।
जनशून्यं स्थानम्।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
यः साधुः नास्ति।
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्ध

Example

अस्य वृक्षस्य नालः कृशः अस्ति।
नाविकः क्षेपण्या नौकां वाहयति।
बाणस्य आघातेन खगः आहतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।
कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।
कृषिक्षेत्र