Canto Sanskrit Meaning
अध्यायः, उल्लासः, काण्डः, काण्डम्, पर्व, सर्गः
Definition
वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।
वृक्षाङ्गविशेषः।
जनशून्यं स्थानम्।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
यः साधुः नास्ति।
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्ध
Example
अस्य वृक्षस्य नालः कृशः अस्ति।
नाविकः क्षेपण्या नौकां वाहयति।
बाणस्य आघातेन खगः आहतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
एतद् प्रकरणं विमर्शार्थे न्यायालये अस्ति।
कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।
कृषिक्षेत्र
Major in SanskritExuberate in SanskritCommon Pepper in SanskritCompass in SanskritSelf-respecting in Sanskrit47th in SanskritHandicraft in SanskritMi in SanskritContact in SanskritJoyous in SanskritEncircled in SanskritEmbrace in SanskritStealer in SanskritAt Large in SanskritEmbrace in SanskritMaimed in SanskritFoil in SanskritHovel in SanskritLow in SanskritRaw in Sanskrit