Cantonment Sanskrit Meaning
अवस्कन्दः, शिबिरः, सेनावासः, सेनास्थानम्, सैन्यम्
Definition
वरपक्षस्य तात्कालिकं निवासस्थानम्।
अस्थायि वसतिस्थानम्।
सेनायाः वसतिस्थानम्।
यात्राकालिनं निवासस्थानम्।
यस्मिन् स्थाने जनाः विशिष्टकालपर्यन्तं केनचित् विशिष्टेन प्रयोजनेन निवसन्ति।
कस्यापि वस्तुनः वेगेन क्षेपणम्।
विशिष्टस्य कार्यस्य कृते कृतम् आयोजनं यस्मिन् जनानां सहभागः अपेक्षितः।
मनसः चञ
Example
अहम् अवस्कन्दात् आगच्छामि।
परिवासे सर्पः आगतः।
एतद् गोरखा रेजीमेंट इति सेनायाः शिबिरः अस्ति।
सायङ्कालपर्यन्तं वयम् अधिष्ठानं यावत् प्राप्स्यामः।
नेत्रपटलस्य निःशुल्कं निदानं कर्तुं चिकित्सकेन दशानां दिनानां शिबिरम् आयोजितम्।
भारतदेशस्य श्रीहरिकोटानगरात् कृत्रिमाणाम् उपग्रहाणां प्रक्षेपणं क्रिय
Thirsty in SanskritShoes in SanskritSweet Potato Vine in SanskritKing in SanskritTum in SanskritSolace in SanskritLion in SanskritChronological Succession in SanskritSplutter in SanskritVesture in SanskritNervus in SanskritPlight in SanskritOdourless in SanskritCarrying Out in SanskritStag in SanskritDemented in SanskritGolfo De Mexico in SanskritLake in SanskritBeam in SanskritFlesh Out in Sanskrit