Canvas Sanskrit Meaning
जवनिका, नौकापटः, नौकावसनम्, नौवसनम्, नौवस्त्रम्, मरुत्पटः, वातपटः, वातवसनम्, वातवस्त्रम्, वायुपटः, वायुवसनम्, वायुवस्त्रम्
Definition
यः रक्षति।
तत् विस्तृत-वस्त्रं यद् नौकायाः पुलिन्दे वायुतः गतिनिर्धारणार्थे बध्यते।
वस्त्रप्रकारः यः स्थूलः अस्ति यस्योपरि चित्राङ्कनं क्रियते।
Example
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
आकस्मिकागतेन अतिवातेन नौकापटः विदीर्णः।
स्थूलपटस्य वस्त्राणि दृढानि सन्ति।
Commonly in SanskritMuzzy in SanskritRed-hot in SanskritMillet in SanskritCucurbita Pepo in SanskritGrant in SanskritSweet in SanskritStriped in SanskritRed Coral in SanskritSmall in SanskritSnitch in SanskritRapidly in SanskritVertebrate in SanskritShake in SanskritOval-shaped in SanskritSilver Screen in SanskritDelightful in SanskritHg in SanskritScratch Up in SanskritLead On in Sanskrit