Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Canvass Sanskrit Meaning

जवनिका, नौकापटः, नौकावसनम्, नौवसनम्, नौवस्त्रम्, मरुत्पटः, वातपटः, वातवसनम्, वातवस्त्रम्, वायुपटः, वायुवसनम्, वायुवस्त्रम्

Definition

यः रक्षति।

तत् विस्तृत-वस्त्रं यद् नौकायाः पुलिन्दे वायुतः गतिनिर्धारणार्थे बध्यते।

Example

देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।

आकस्मिकागतेन अतिवातेन नौकापटः विदीर्णः।