Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cap Sanskrit Meaning

मस्तकाभरणम्, शिरस्कम्, शिरस्त्रम्

Definition

शिरसः वेष्टनम्।

आच्छादयितुम् उपयुज्यमानः वस्त्रविशेषः।

Example

श्यामः रक्तवर्णीयं शिरस्कं धारयति।

भवत्याः पूजायाः स्थाल्याः आच्छादः सुन्दरः अस्ति।