Capable Sanskrit Meaning
उचित, उपयुक्त, कल्पुष, क्षम, पात्र, युज्य, योग्य, शक्त, समर्थ, समर्थक, सह, सुशक्त
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
यः साधुव्यवहारं करोति।
यद् आवृत्तः नास्ति।
मेघरहितः।
येन विद्या सम्पादिता।
यः दयायुक्तः।
यत् गुप्तं नास्ति।
उत्तम-स्वभाव-युक्तः।
सद्गुणैः युक्तः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
रूपलावण्यसम्पन्नः।
सः प
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
रामः शिष्टः पुरुषः अस्ति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
एषा अगुप्ता
Irrigation in SanskritGain in SanskritLower Rank in SanskritCommon Fig Tree in SanskritConsider in SanskritOther in SanskritClumsy in SanskritMisguide in SanskritCaput in SanskritBeauty in SanskritDeath in SanskritFootmark in SanskritStaff in SanskritUrbanised in SanskritDecorate in SanskritBronchial Asthma in SanskritGrow in SanskritPuffy in SanskritLignified in SanskritSparge in Sanskrit