Capableness Sanskrit Meaning
योग्यता
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
क्षमतापूर्णा अवस्था भावो वा।
गुणगौरवार्थं सम्माननम्।
धारणस्य शक्तिः।
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो वा।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवतां सामर्थ्याद् एव एतद् कार्यं सम्पन्नम्।
स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
अस्य चलतचित्रगृहस्य धारणस्य क्षमता पञ्चशतम्।
वस्तूनां विनिमये सः वञ्चितः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
Room Access in SanskritTurmeric in SanskritStep-up in SanskritSex Activity in SanskritPolar Star in SanskritScathe in SanskritGruntle in SanskritDouble-dyed in SanskritStub in SanskritTuition in SanskritUpstart in SanskritWalkover in SanskritAtaraxic in SanskritBuff in SanskritChop-chop in SanskritLearn in SanskritRay Of Light in SanskritUpset in SanskritExclude in SanskritBlazing in Sanskrit