Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Capital Sanskrit Meaning

नीविः, नीवी, परिपणम्, मूलद्रव्यम्, मूलधनम्, मूलपूञ्जी, मूलम्

Definition

कार्यादिषु प्रथमकृतिः।
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
क्षेत्रार्थे करः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
कस्यापि क्षेत्रस्य प्रमुखः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन त

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
सामन्तयुगे सामन्तान् यदि क्षेत्रकरं न दद्यात् तर्हि ते कृषकाणां क्षेत्रम् आहरन्ति स्म