Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Capitulation Sanskrit Meaning

आत्मसमर्पणम्

Definition

भक्तिप्रकारः सर्वस्वम् आराध्यम् ईश्वरं समर्प्य कृता भक्तिः।
आत्मानम् अन्यस्य अधीने स्थापनम्।
तद् पत्रं यस्मिन् नियमैः सह प्रतिज्ञा लिखिता वर्तते।
युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।
यस्मिन् परस्परसन्धेः मित्रतायाः वा वार्ता निश्चिते सति तेन सम्बद्धाः नियमाः ल

Example

केचन भक्तजनाः आत्मसमर्पणेन ईश्वरं भजन्ते।
आतङ्कवादीभिः आरक्षकं पुरतः आत्मसमर्पणं कृतम्।
दलद्वयेन प्रतिज्ञपत्रे हस्ताक्षरं कृतम्।
राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम् अकरोत्।
उभयदेशयोः राजानौ सन्धिपत्रे स्वहस्ताक्षरं कृतवन्तौ ।