Capitulum Sanskrit Meaning
स्कन्धः
Definition
केशानां समूहः।
महायावनालस्य केसराः।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस्थानि लोमानि।
त्वचः बहिः आगताः केशाः।
किष्किन्धानरेशस्य सुग्रीवस्य भ्राता तथा च अङ्गदस्य पिता।
वृक्षस्य शाखायाः अन्तिमः भागः।
यस्
Example
नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।
मर्कटस्य शरीरे सर्वत्र वृजिनाः सन्ति।
गीतायाः कर्णपाली नष्टा।
रामेण वाली हतः।
वृक्षस्य स्कन्धसि खगः शोभते।
तस्य
Waver in SanskritRoyalty in SanskritBridge in SanskritSales Representative in SanskritNevertheless in SanskritTidy in SanskritGanesh in SanskritEmpty in SanskritBlue Gum in SanskritPredicate in SanskritRepair in SanskritTire Out in SanskritGossip in SanskritConserve in SanskritScam in SanskritPresent Tense in SanskritArctic Circle in SanskritQueue in SanskritPresence Of Mind in SanskritCurly in Sanskrit