Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Capitulum Sanskrit Meaning

स्कन्धः

Definition

केशानां समूहः।
महायावनालस्य केसराः।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस्थानि लोमानि।

त्वचः बहिः आगताः केशाः।
किष्किन्धानरेशस्य सुग्रीवस्य भ्राता तथा च अङ्गदस्य पिता।
वृक्षस्य शाखायाः अन्तिमः भागः।
यस्

Example

नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।

मर्कटस्य शरीरे सर्वत्र वृजिनाः सन्ति।
गीतायाः कर्णपाली नष्टा।
रामेण वाली हतः।
वृक्षस्य स्कन्धसि खगः शोभते।
तस्य