Capricorn Sanskrit Meaning
मकरः, मकरराशिः
Definition
मेषादिद्वादशराश्यान्तर्गतो दशमः राशिः स च उत्तराषाढायाः शेषपादत्रयं श्रवणासमुदायः धनिष्ठायाः पूर्वार्धम् एतन्नवपादेन भवति।
जलजन्तुविशेषः, जले वर्तमानः हिंस्रजन्तुः यः बृहत् वर्तते।
पशुविशेषः, चतुष्पादः चित्राङ्गः यः तृणादिकं मृग्यते।
पशुविशेषः नर मृगः।
सः
Example
अहं मकरराशेः वार्षिकं भविष्यफलं ज्ञातुम् इच्छामि।
अस्मिन् सरोवरे नैके मकराः सन्ति।
मृगस्य चर्म मुनिना आसनार्थे उपयुज्यते।
कुरङ्गः कुरङ्गी च उद्याने अटतः।
तेन मृगशिरसि गृहप्रवेशस्य आयोजनं कृतम्।
गीतायाः भ्राता मार्गशीर्षे अजायत।
मृगशिरः रोहिण्याः अनन्तरं वर्तमानं नक्षत्
Sick in SanskritSympathy in SanskritUse in SanskritMine in SanskritSugarcane in SanskritBody-build in SanskritHeedlessness in SanskritSpring Up in SanskritProrogue in SanskritAilment in SanskritPot in SanskritRobed in SanskritBranchless in SanskritUnravel in SanskritSpeak in SanskritSailor in SanskritVertebrate in SanskritSuperordinate Word in SanskritHunt in SanskritManufacturer in Sanskrit