Captain Sanskrit Meaning
अधिनायकः, गणनायकः, दलपतिः, विमाननायकः
Definition
गृहस्य स्वामी।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यः मुख्यः अस्ति।
यः कस्यापि दलस्य समुदायस्य वा प्रधानः अस्ति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
यः छात्रान् पाठयति।
भगवतः शिवस्य ज्येष्ठपुत्रः।
सेनायाः अध्यक्षः।
वेश्यागमनं शीलं यस्य।
यस्य समीपे प्रचुरं
Example
गृहपतिः कुटुम्बं पालयति।
वाजपेयी महोदयः कुशलः नेता अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
मोहनः अस्य संगठनस्य प्रधानः अस्ति।
अटल बिहारी वाजपेयी महोदयः भारतीय जनता पार्टी इति द
Homogeneity in SanskritWithdraw in SanskritNews in SanskritBushel in SanskritAforementioned in SanskritDustup in SanskritShiny in SanskritWide in SanskritCoriander in SanskritDecease in SanskritPlaintiff in SanskritSimulate in SanskritUpset Stomach in SanskritWeighty in SanskritAbnegation in SanskritPanthera Leo in SanskritGrin in SanskritBox in SanskritPanthera Leo in SanskritSpring in Sanskrit