Captivated Sanskrit Meaning
आकृष्ट, आकृष्यमाण, प्रकृष्ट, मन्त्रमुग्ध, सम्मोहनपूर्ण
Definition
कस्यचित् कृते अत्याधिकः अनुरागः।
अत्यन्तम् श्रेयान्।
सम्मोहनेन परिपूर्णः।
यस्य पराजयः जातः।
विलोभनेन विमोहेन वा अन्यं प्रति यः आकृष्यते।
यस्य त्यागः कृतः।
यः संभ्रान्तः।
कस्यापि अधिकारे वर्तमानः।
यः सर्वाधिकं महत्वपूर्णम् अस्ति।
यस्य कर्षणं जातम्।
यद् पृथक्क्रियते।
Example
क्षणिकसुखार्थे आसक्तः मनः प्रापञ्चिकानि वस्तूनि अनुधावति।
सम्मोहनपूर्णैः कथनैः सः सर्वान् आकर्षयति।
पराजितः राजा पुरुः सिकन्दरस्य पुरतः न नतः।
तेन स्वस्य परित्यक्ता पत्नी पुनः स्वीकृता।
भगवतः मोहिनीरूपं दृष्ट्वा नारदः मोहितः जातः।
ते स्वस्मिन् अधिकृतायाः सम्पत्
Blanket in SanskritUnwaveringly in SanskritWorm-eaten in SanskritTime And Time Again in SanskritCerebrate in SanskritStarry in SanskritRainbow in SanskritDeadly in SanskritHonestness in SanskritOptional in SanskritPeg in SanskritGenus Datura in SanskritPerfect in SanskritGhat in SanskritSubstructure in SanskritComplainant in SanskritDumbfounded in SanskritDense in SanskritRage in SanskritHold In in Sanskrit