Captivation Sanskrit Meaning
मोहः
Definition
कनीयसि ममता।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
लोके प्रसिद्धिः।
अहम् इति भावना।
मातुः पुत्रे वर्तमानः प्रेमभावः।
ईश्वरस्य ध्यानं त्यक्त्वा देहादिषु सांसारिकपदार्थेषु वा ममत्वबुद्धिः
कस्यचित् वस्तुनः महत्तायाः कारणात् मनसि वर्तमानः भावः।
स्त्रियाः पुरुषस्य च प्राणिनां मध्ये पारस्परिकस्नेहः यः रूपस्य गुण
Example
नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / न पुत्र(स्य) वात्सल्यमपाकरिष्यति।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
अहंभावं त्यक्त्वा एव मोक्षं प्राप्यते।
पुत्रान् पालयितुं मातुः वात्सल्यस्य आवश्यकता भवति।
साधुपुरुषाः मोहेन आसक्ताः न भवन्ति।/ मम माता मम
Mingy in SanskritCourse in SanskritAuckland in SanskritIdyllic in SanskritCarica Papaya in SanskritHet Up in SanskritDust in SanskritSouthern in SanskritComing Back in SanskritIrreverent in SanskritAllegement in SanskritQuickly in SanskritJohn Barleycorn in SanskritHeroism in SanskritInvoluntary in SanskritPropose in SanskritAdder in SanskritDreadful in SanskritReal Estate in SanskritInstallment in Sanskrit