Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Captive Sanskrit Meaning

अनुरत, उपग्रहः, कपरकी, करमरी, कारागारसाथः, कारागुप्तः, कारासाथः, गोरङ्कुः, ग्रहणः, तन्मय, दत्तचित्त, निमग्न, निरत, बन्दिः, बन्दी, मग्न, रत, लीन, वारिः

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
चान्द्रमासस्य तानि पञ्चदशानि दिनानि येषु तमो वर्धते।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः स्वस्य विचारकार्यादिषु रतः अस्ति।
अस्तं प्रयातः।
यः अतीव उत्कण्ठितः।
यः प्रसीदतिः।
अनुचितं कार्यम्।
प्रेम्णा आसक्तः।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
तमिस्रपक्षेपि सह प्रियाभिर्ज्योत्स्ना वतो निर्वशति प्रदोषात्।
ईश्वरचिन्तने मग्नः अस्ति सः।
सोहनः अन्तर्मुखः व्यक्तिः अस्ति।
उदीच्याम् अस्तंगतः सूर्यः प्राच्याम् उदयति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
कस्मैप