Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Caput Sanskrit Meaning

उत्तमाङ्गम्, केनारः, केशभूः, चूडालम्, मस्तकः, मुण्डः, मुण्डकम्, मूर्धा, मौलिः, वराङ्गम्, शिरस्, शीर्षकम्, शीर्षम्, सीमन्तः

Definition

पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः भागः।
जलस्य आधारः।
मनसः स्थितिः।
कस्यापि क्षेत्रस्य प्रमुखः।
शरीरस्य सः भागः यः कण्ठस्य उर्ध्वभागे अस्ति।
यः शीघ्रमेव कुप्यति।
जलस्य आशयः विशिष्य प्राकृतिकः।
जातिविशेषः- यः मुण्डनादिकार्याणि करोति।
अवयवविशेषः, यस्मिन् मस्तिष्कं वर्तते।
यः सर्वेषु उत्तमः अस्ति।

Example

भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
तस्य मनोदशा अधुना समीचिना नास्ति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
सः ह्रदे स्