Carbon Sanskrit Meaning
कौकिलीयम्
Definition
दग्धः काष्ठस्य खण्डः।
दग्धकाष्ठखण्डः साग्निः निरग्निः वा।
रसायनशास्त्रानुसारेण एकं तत्वं यद् अक्षजरूपेण तथा च अङ्गाररूपेण प्राप्यते।
सूर्यात् चतुर्थः ग्रहः।
वासकसदृशः कण्टकयुक्तः क्षुपः।
वनस्पतिप्रकारः
Example
सा पाकसिद्ध्यर्थे अङ्गारान् ज्वालयति।
अङ्गारः करं कृष्णायते।
ग्रेनाइट इति कौकिलीयस्य एकं रूपम् अस्ति।
कुल्यायाः तटे बहुनि शुक्रपुष्पाणि दृश्यन्ते।
भृङ्गराजः कटुसतिकतो रूक्षोष्णः कफनातनुत्""[श.क.]
अङ्गारकस्य वर्णनं पुराणेषु अस्ति।
Proud in SanskritUnlash in SanskritSack in SanskritHiccup in SanskritAntagonist in SanskritYet in SanskritThrow Out in SanskritPecker in SanskritFatality Rate in SanskritSquare in SanskritLeave in SanskritKnowledge in SanskritThin in SanskritGanges in SanskritLower Rank in SanskritWarm in SanskritNutcracker in SanskritStrong Drink in SanskritLustrous in SanskritIncautiously in Sanskrit