Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Card Sanskrit Meaning

आत्मतापत्रम्, क्रीडापत्रम्, परिचयपत्रम्, प्ररोचनम्, विज्ञापनम्, व्यञ्जनसूचिः

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
मङ्गलकार्यादिसमये निमन्त्रणरूपेण दत्तं पत्रम्।
धातोः सुपेशं पत्रम्।

समुपचितस्य कर्गजस्य आयताः सचित्राः खण्डाः ये क्रीडायाम् उपयुज्यन्ते।
कर

Example

अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
पितृष्वसेयपुत्रस्य विवाहस्य निमन्त्रणपत्रं दृष्ट्वा सः आनन्दितः।
अस्य यानस्य नेमिः धातुपत्रेण निर्मितम्।

सीता पिप्पलपर्णे अधारयत्।
अस्य चलत्-चित्रपटस्य विज्ञापनं सर्वत्र दृश्यते।
संस्थाः दूरदर्शनस्य माध्यमेन स्वस्य उत्पादनानां विज्ञापनं कुर्वन्ति।
पत्रस्य नै