Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cardamom Sanskrit Meaning

एला, एलिका, ऐन्द्री, कपोतपर्णी, कायस्था, गन्धालीगर्भः, चन्द्रवाला, चन्द्रिका, ताडकाफलम्, द्राविडी, निष्कुटिः, पृथ्विका, बलवती, बहुला, बह्वलगन्धा, बाला, मालेया, सागरगामिनी, स्थूला, हिमा

Definition

बृहती एला या कृष्णा अस्ति।
फलविशेषः-तत् फलं यस्य सुगन्धितानि बीजानि उपस्कररुपेण उपयुज्यन्ते।
एकः सांवत्सरः वृक्षः यस्य फलेभ्यः प्राप्तानि सुगन्धितानि बीजानि व्यञ्जने प्रयुज्यन्ते।

Example

पृथ्विका व्यञ्जनरूपेण उपयुज्यते।
मोहनः स्वादाय कषाये एलां योजयति।
अस्यां वाटिकायां एलायाः वृक्षाणि सन्ति।