Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Care Sanskrit Meaning

अत्यादृ, अवधानम्, अवेक्षा, ईह्, चिन्तय, दक्षता, पर्यवेक्षणम्, प्रतिशङ्क्, रक्षणं, रक्षा, रुच्, विचिन्तय, संवर्धनम्, सावधानता, स्पृह्

Definition

अनुभूतविषयज्ञानम्।
कार्यारम्भात् प्राक् कृतं कर्म।
कार्यस्य प्राक् कृतं प्रबन्धम्।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
समानवस्तूनाम् उन्नतः समूहः।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
गृ

Example

शैशवस्य स्मृत्या मनः प्रसीदति।
सीमायाः विवाहस्य सन्धानं क्रियते।
कृषिमन्त्रालयेण कृष्योत्सवस्य अनुसंधानम् कृतम्।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अनन