Carefree Sanskrit Meaning
चिन्तामुक्त, चिन्ताहीन, निःशङ्क, निश्चिन्त
Definition
यद् शङ्कितः नास्ति।
यस्य कापि चिन्ता नास्ति।
यद्विषयकं चिन्तनं न कृतम्।
अवधानहीनः।
यद् विधीयते।
यः आत्मनि आश्रितः।
यः न बद्धः।
यः कस्यापि चिन्तां न करोति।
संकोचेन विना।
भारतस्य स्वतन्त्रतार्थे हौतात्म्यं प्राप्तः एकः ख्यातः वीरः।
सूफीसम्प्रदायस्य सन्तसमुदायः यः अद्वैतसिद्धान्तम् अङ्गीकरोति ।
Example
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
एषा अचिन्तिता समस्या।
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
अहं निर्धारितं स्थानम् आगमिष्यामि।
अस्माकं देशः स्वतन्त्रः अस्ति।
उन्मुक्
Demolition in SanskritElbow Joint in SanskritFriday in SanskritHard in SanskritEmbrace in SanskritOrbiter in SanskritBatrachian in SanskritBright in SanskritThereafter in SanskritCell Nucleus in SanskritHug in SanskritScrutinize in SanskritRiches in SanskritClear in SanskritStripling in SanskritPenis in SanskritHindquarters in SanskritResponsibility in SanskritDebility in SanskritMoney in Sanskrit