Careful Sanskrit Meaning
मितव्ययिन्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
यः अनावश्यकं व्ययं न करोति।
अवधानयुक्तः।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।
यस्य मूल्यम् अल्पम् अस्ति।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
मितव्ययी पुरुषः अर्थविषयिण्याः विपदः त्रायते।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का
Bright in SanskritPluck in SanskritAlluvion in SanskritGautama Siddhartha in SanskritBe in SanskritSesame in SanskritHemorrhage in SanskritIpomoea Batatas in SanskritDirty in SanskritOpening in SanskritSwell Up in SanskritShining in SanskritStrapping in SanskritDoorman in SanskritAmorphous in SanskritFire Extinguisher in SanskritOsteal in SanskritStone in SanskritQualified in SanskritAbuse in Sanskrit