Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Careful Sanskrit Meaning

मितव्ययिन्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य प्रज्ञा मेधा च वर्तते।
यस्य बुद्धिः वर्तते।
यः अनावश्यकं व्ययं न करोति।
अवधानयुक्तः।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।
यस्य मूल्यम् अल्पम् अस्ति।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
बुद्धिमते वितण्डा न रोचते।
मितव्ययी पुरुषः अर्थविषयिण्याः विपदः त्रायते।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का