Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Careless Sanskrit Meaning

सहेल, हेलावत्

Definition

यः अनुभवहीनः।
यः प्रवीणः नास्ति।
प्रथमम् एव कार्ये प्रवृत्तः।
यद् शङ्कितः नास्ति।
यः न पक्वः।
यद् सदृशं अन्यद् नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यस्य कापि चिन्ता नास्ति।
अवधानहीनः।
यः विशेषलक्षणैः युक्तः।
यः वयस्कः नास्ति।
सः व्यक्तिः यस्य

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
श्यामः अपक्वं फलम् अत्ति।
मोहनः धृष्टः अस्ति।
यावत् कन