Carelessness Sanskrit Meaning
अनपेक्षा, अनवधानता, असावधानता, प्रमादः
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
अवधानहीनः।
अनभिज्ञस्य अवस्था भावो वा।
आज्ञायाः उल्लङ्घनम्।
यः कस्यापि चिन्तां न करोति।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
अनवधानस्य अवस्था।
अप्रति
Example
प्रमत्तवान् व्यक्तिः व्यसनैः ग्रसति।
मम अनभिज्ञतायाः हेतोः सुयोग्यं कार्यम् अपगतम्।
बाल्ये एव पाठयति न कस्यापि अवज्ञा कर्तव्या।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन
Incompetent Person in SanskritBottom in SanskritCuff in SanskritSpeak in SanskritPlunder in SanskritAuthor in SanskritPen in SanskritEnlightenment in SanskritAlso in SanskritKing in SanskritTamarind Tree in SanskritHug in SanskritLower Rank in SanskritYears in SanskritIsinglass in SanskritJohn Barleycorn in SanskritStone in SanskritSaccharum Officinarum in SanskritGroom in SanskritDistant in Sanskrit