Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Carica Papaya Sanskrit Meaning

मधुकर्कटी

Definition

फलविशेषः- यद् रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा।
वृक्षविशेषः यस्य फलानि दीर्घानि मिष्टानि च सन्ति किं तु तस्य काष्ठं दृढं नास्ति।
खगविशेषः सः खगः यः वर्षायां ऋतौ तथा च वसन्ते ऋतौ सुमधुरं गायति।

Example

माता मधुकर्कट्याः शाकं पाचयति।
श्यामेन मधुकर्कटी समूलम् उच्छिन्ना।
चातकः स्वातिनक्षत्रस्य जलं चतते।