Carica Papaya Sanskrit Meaning
मधुकर्कटी
Definition
फलविशेषः- यद् रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा।
वृक्षविशेषः यस्य फलानि दीर्घानि मिष्टानि च सन्ति किं तु तस्य काष्ठं दृढं नास्ति।
खगविशेषः सः खगः यः वर्षायां ऋतौ तथा च वसन्ते ऋतौ सुमधुरं गायति।
Example
माता मधुकर्कट्याः शाकं पाचयति।
श्यामेन मधुकर्कटी समूलम् उच्छिन्ना।
चातकः स्वातिनक्षत्रस्य जलं चतते।
Mendicant in SanskritLadened in SanskritVaricolored in SanskritTaint in SanskritHandsome in SanskritConfederate States Of America in SanskritBean Plant in SanskritChewing Out in SanskritDebility in SanskritEncouragement in SanskritCamphor in SanskritArticulatio Genus in SanskritNobble in SanskritScrotum in SanskritUnconsecrated in SanskritEyeshot in SanskritMentation in SanskritPatient in SanskritJujube in SanskritHunting in Sanskrit