Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Caring Sanskrit Meaning

अनुरागिन्, जातहार्द, प्रणयिन्, प्रीतिमत्, वत्सल, वात्सल्यम्, सप्रणय, सुहृत्तम, स्निग्ध, स्नेहशील, स्नेहिन्, हित

Definition

यः स्निह्यति।
प्रेम्णा आसक्तः।
बालकैः सह कृतः प्रेमपूर्वकः व्यवहारः।
माता-पित्रोः पुत्रे स्नेहः।
अविषमम् पृष्ठम्।
कस्यापि वस्तुनः कार्यस्य वा निरीक्षणं कृत्वा तस्य सम्यक् रूपेण स्थापनम् अथवा पालनम्।
तैलसदृशगुणयुक्तम्।
स्नेहयुक्तम्।

Example

अस्माकं गुरुवर्यः वत्सलः अस्ति।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
अत्याधिकेन लालनेन बालकानां वर्तने विकृतिः आगच्छति।
मातुः क्रोधः अपि पुत्रान् प्रति वात्सल्यम् एव।
सम्यक्तया संवर्धनेन वस्तूनि अधिककालपर्यन्तं सुरक्षितानि भवन्ति।
सतैलाय