Carnage Sanskrit Meaning
नरसंहारः, संहारः
Definition
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
नैकानां जनानां एकस्मिन् समये कृता हत्या।
एकसमयावच्छेदे जनानां क्रूरा हत्या।
आकस्मिकेन शस्त्राघातेन कस्य अपि प्राणानम् अपहरणम्।
Example
तेन स्वस्य पितुः हत्या कृता।
गुजरातराज्यस्य गोधरानगरे जातः संहारः अस्माकं सङ्कुचितायाः मानसिकतायाः द्योतकः।
अस्मिन् मासे आतंकवादिभिः कोपि घातः न कृतः।
इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।
Asthma in SanskritOrganized in SanskritGolden Ager in SanskritHit in SanskritArable in SanskritPrayer in SanskritRealistic in SanskritEonian in SanskritSpiritual in SanskritLinguistics in SanskritHigh Spirits in SanskritAesthetic in SanskritPubescent in SanskritBeam in SanskritSemen in SanskritCamphor in SanskritSteel in SanskritMerrily in SanskritCloud in Sanskrit60 in Sanskrit