Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Carnivorous Sanskrit Meaning

आमिषाहारिन्, मांसभक्षिन्, समिषाहारिन्

Definition

यः मांसम् अत्ति।
मत्स्यमांसादिभिः युक्तः।

Example

व्याघ्रः इति एकः मांसभक्षी पशुः अस्ति।
अधुना सामिषस्य भोजनस्य रुचिः जनेषु वर्धते।