Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Carpenter Sanskrit Meaning

काष्ठतक्षकः, तक्षकः, तक्षा, तष्टा, त्वष्टा, सूत्रधारः, स्थपतिः

Definition

यः जायते।
कर्पासादेः निर्मितः पटावयवः।
यः रथं चालयति।
शिल्पशास्त्रस्य आविष्कर्ता तथा च प्रथमः आचार्यः।
मनुष्याणां पुमान् अपत्यम्।
राज्ञः यशसः कीर्तेः च यः वर्णनं करोति।
सा जातिः या काष्ठात् वस्त्वादीन् निर्माति।
यः काष्ठात् नैकानि वस्तूनि निर्माति।
सः नागः यः राज्ञे परिक्षिताय दष्टः।

Example

जातस्य मृत्युः ध्रुवम्।
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
महाभारते युद्धे श्रीकृष्णः अर्जुनस्य सारथिः आसीत्।
विश्वकर्मा देवतानां शिल्पी आसीत्।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
राजा प्रसन्नः भूत्वा बन्दिनं स्वस्