Carpus Sanskrit Meaning
करमूलम्, प्रकोष्ठः, मणिबन्धः
Definition
कफोणेः अधो मणिबन्ध-पर्यन्तः हस्तभागः।
डयनक्रिया।
अन्येन कृता विमानउत्पातनस्य क्रिया।
Example
रामेण मम करमूलं धृतम्। / कराग्रे वसति लक्ष्मीः करमध्ये सरस्वती। करमूले तु गोविन्दः प्रभाते करदर्शनम्।
केषाञ्चन पक्षिणाम् उड्डयनम् अतीव दीर्घं भवति।
वायुगणस्य प्रतिकूलतायाः कारणात् उड्डयनानि विनिवर्तितानि ।
मणिबन्धस्य प्रत्येकस्मिन् चरणे भगणः मगणः सगणः च भवति।
Unmarried Man in SanskritGroup O in SanskritCouch in SanskritContour in SanskritTake On in SanskritIsinglass in SanskritYoung in SanskritCarpentry in SanskritKip in SanskritOnerous in SanskritSmallpox in SanskritSuicide in SanskritNibble in SanskritAtomic Number 29 in SanskritRespond in SanskritHand Tool in SanskritDissenter in SanskritSequin in SanskritValuate in SanskritDelineate in Sanskrit