Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Carrier Sanskrit Meaning

पत्रवाहः, पत्रवाहकः

Definition

अस्रविशेषः, सः सूचियुक्तः दण्डः यः चापेन निःक्षिप्यते।
यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते।
जीवितार्थे कृतं कर्म।
यः पत्रादीन् आनयति।
सः कर्मकरः यः स्थानके यात्रिणां भारवहनस्य कार्यं करोति।
पत्रगृहस्य सः कर्मकरः यः लेखपत्रादि पत्रादेशं गत्वा ददाति।
यः वहत

Example

बाणस्य आघातेन खगः आहतः।
तडागे नैके चित्राः खगाः सन्ति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
अद्य प्रातः एव पत्रवाहकः पत्रम् अयच्छत्।
स्थिते अग्नियाने भारवाहकाः अधावन्।

ट्रैक्टरयानस्य वाहिकायां वस्तूनि स्थाप्यन्ते।