Carry Sanskrit Meaning
अभिव्यञ्ज्, अस्, आविष्कृ, नी, भृ, वह्, वृत्, व्यक्तीकृ, व्यञ्ज्, हृ
Definition
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभिः वा हृदि चित्ते वा संस्कारानुकूलः व्यापारः।
सा अवस्था यस्यां किञ्चित् वस्तु सातत्येन व्यवहारे भवति।
आपदादिषु क्षतिग्रस्तस्य क्षतिहानिपूरणानुकूलः व्यापारः।
व
Example
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
गायिकायाः मधुरः स्वरः मम हृदि अस्थिरयत्।
जीवनरक्षासंस्था क्षतिग्रस्तस्य कारयानस्य निष्कृतिम् अदात्।
श्रमिकः इक्षोः वहनवृत्तिः पञ्चशतरुप्यकाणि अपेक्षते।
सः रामस्य अभिनयं सम्यक् विदधाति।
भारवाहः भारं वहति।
सैन्यं दुर्गं अगृ
Quint in SanskritApt in SanskritDhal in SanskritExtolment in SanskritSita in SanskritVoracious in SanskritGross in SanskritHumbly in SanskritCorruption in SanskritPrice in SanskritScoreboard in SanskritAcknowledgement in SanskritUnvarying in SanskritChronological Succession in SanskritTour Guide in SanskritRoot Word in SanskritPledge in SanskritBaisakh in SanskritDecease in SanskritFine-looking in Sanskrit