Carrying Out Sanskrit Meaning
अनुष्ठानम्, आचरणम्, करणम्, निर्वहणम्, निर्वाहः, निष्पत्तिः, विधानम्, सम्पादनम्, सिद्धिः
Definition
सुयोग्यरीत्या कार्यस्य समापनम्।
कञ्चित् पुस्तकं संवादपत्रं वा क्रमपाठादीनां योग्यतानुसारेण रचयित्वा तस्य प्रकाशनस्य क्रिया।
Example
अस्य कार्यस्य अनुष्ठानं सम्यकतया जातम्।
अखण्डज्योति इत्यस्य सम्पादनं प्रणवपण्ड्यामहोदयः करोति।
Exam in SanskritRejoice in SanskritHorrid in SanskritAdd-on in SanskritContribution in SanskritUneasy in SanskritHard Drink in SanskritNanny in SanskritAdult Male in SanskritGo Under in SanskritFrightening in SanskritEmmet in SanskritAdmission Fee in SanskritPureness in SanskritPondering in SanskritChew The Fat in SanskritBusiness Office in SanskritAbandon in SanskritLoss in SanskritTaro Root in Sanskrit