Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cart Sanskrit Meaning

पशुयानम्

Definition

अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
पशुना ऊह्यमाणं यानम्।
सः शकटः यः हस्तेन प्रलुण्ठ्य एकस्मात् स्थानात् अन्यस्मिन् स्थाने नयति।
तत् यानं यद् वृषभैः उह्यते।
तद् प्रायः चक्रिकायुक्तं वाहनं यद् मनुष्यान् वस्तूनि वा एकस्मात् स्थानात् अन्यत्र नयति।
बाष्पविद्युदादीन

Example

इस्लामधर्मिणां उत्सवे ढक्कां वादयन्ति। / नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
सङ्कटे मतिः बद्धसदृशा जायते।
तेन स्वस्य प्राणान् आपदि क्षिप्त्वा जले पतितः बालकः रक्षितः।
प्राचीनकाले पशुयानम् एव गमनागमनस्य साधनम् आसीत्।
सः हस्तशकटे आम्रानि विक्रीणाति।
अधुनापि ग्राम