Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Carte Sanskrit Meaning

व्यञ्जनसूचिः

Definition

तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।

कस्यापि वस्तुनः द्वैधीकरणम्।
उपहारगृहादिषु प्राप्यमाणा खाद्यपदार्थानाम् आवलिः।
कस्यचित् प्रभावं वचनं वा नाषनस्य पदार्थः कार्यं वा ।
कस्यापि वस्तुनः छेदस्य अनन्तरं वर्तमानं रूपम् ।

Example


इदानीं धान्यस्य छेदनं प्रचलति।
वितरकेण व्यञ्जनसूचिः आनीय अस्माकं पुरतः स्थापिता।
वैद्यस्य समीपे सर्वविधरोगेभ्यः मारकम् अस्ति ।
वर्षया गिरिषु निर्मिताः प्रच्छेदाः दूरात् एव दृश्यन्ते ।