Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cartoon Sanskrit Meaning

चित्रकथा, चित्रितपटः, विचित्रमालेख्यम्, व्यङ्ग्यचित्रम्

Definition

रेखाभिः निर्मितं कस्यचित् मनुष्यस्य वस्तुनः वा चित्रम्।

हास्यजनकं अथवा अधिक्षेपात्मकं चित्रम्।
चलचित्रविशेषः यस्मिन् व्यङ्गचित्राणां अभिनयः दर्श्यते।
किमपि कार्यं वस्तु वा कर्तुं पूर्वं तस्य कार्यस्य वस्तुनः निर्मिता प्रतिकृतिः ।

Example

मनोहरः अतीव कुशलतया रेखाचित्रं निर्माति।

लक्ष्मणमहोदयस्य व्यङ्ग्यचित्राणि प्रभावशालीनि आसन्।
बालकाः दूरदर्शने चित्रकथां पश्यन्ति।
पूर्वम् अस्माभिः कार्ययोजनायाः प्रारूपं निर्मितव्यम् ।