Carving Sanskrit Meaning
तक्षणकर्म्म, तक्षणम्, शिल्पकला
Definition
द्रवाणाञ्चैव सर्वेषां शुद्धिरुतप्लवनम् स्मृतम् प्रोक्षणम् संहतानाञ्च दारवाणाञ्च तत्क्षणम्
पाषाणे काष्ठे हस्तिदन्ते वा छेदनं कृत्वा तेषु निर्मिता मूर्तिः।
शिल्पनिर्माणविषयकं ज्ञानम्।
Example
साधु तक्षणं करोति एषः मूर्तिकारः।
मन्दिरस्य स्तम्भे कृतं क्षदनं मन्दिरस्य वैशिष्ट्यम् अस्ति।
अनुपमा अस्य शिल्पकारस्य शिल्पकला यतः तेन निर्मितानि शिल्पानि चेतनानि एव इति दृश्यते।
Poison Mercury in SanskritContribution in SanskritReach in SanskritImpose in SanskritSunbeam in SanskritApace in SanskritForthwith in SanskritNose in SanskritV in SanskritBuffoon in SanskritRestrain in SanskritMelia Azadirachta in SanskritChance in SanskritUpgrade in SanskritEquestrian in SanskritAss in SanskritIdeate in SanskritThink in SanskritBar in SanskritWing in Sanskrit