Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Carving Sanskrit Meaning

तक्षणकर्म्म, तक्षणम्, शिल्पकला

Definition


द्रवाणाञ्चैव सर्वेषां शुद्धिरुतप्लवनम् स्मृतम् प्रोक्षणम् संहतानाञ्च दारवाणाञ्च तत्क्षणम्
पाषाणे काष्ठे हस्तिदन्ते वा छेदनं कृत्वा तेषु निर्मिता मूर्तिः।
शिल्पनिर्माणविषयकं ज्ञानम्।

Example


साधु तक्षणं करोति एषः मूर्तिकारः।
मन्दिरस्य स्तम्भे कृतं क्षदनं मन्दिरस्य वैशिष्ट्यम् अस्ति।
अनुपमा अस्य शिल्पकारस्य शिल्पकला यतः तेन निर्मितानि शिल्पानि चेतनानि एव इति दृश्यते।