Cascade Sanskrit Meaning
आसारः, धारासम्पातः, धारासारः, वर्षः, वृष्टिः
Definition
कस्य अपि खण्डानां स्वयम् एव अधःपतनानुकूलः व्यापारः।
उच्चस्थानात् अवतीर्णः जलप्रवाहः।
धान्यस्य शोधनार्थे उपयुज्यमाना बृहत्तितउ।
दीर्घदण्डवत् जालयुक्तम् उपकरणम्।
जलबिन्दुपतनम्।
केषामपि वस्त्वादीनां वर्षणम्।
मेघेभ्यः बिन्दुधारारूपेण पतितं तोयम्।
Example
तस्याः बहूनि केशाणि अवगलन्ति।
निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
सः पवित्रकेन धान्यं शोधयति।
मिष्टान्नकर्ता जालन्या बून्दीं निष्कासयति।
भक्तैः महात्मनि पुष्पाणां वृष्टिः कृता।
वर्षासलिलेन सः आर्द्रवासः अभवत्।
Panthera Leo in SanskritSaffron in SanskritProtect in SanskritRider in SanskritAccepted in SanskritApe in SanskritAloneness in SanskritMd in SanskritCataclysm in SanskritBactericidal in SanskritMensurate in SanskritAllium Sativum in SanskritMendicancy in SanskritAlong in SanskritToilsome in SanskritDoubtless in SanskritGrab in SanskritCheer in SanskritClimacteric in SanskritLachrymose in Sanskrit