Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Case Sanskrit Meaning

अक्षः, अभियोगः, कारकम्, प्रकरणम्, वातायनकाष्ठम्, वादः

Definition

परितः संवृतात् स्थानात् गमनागमनाय स्थानम्।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
कस्मिन् अपि व

Example

याचकः द्वारे अतिष्ठत्।
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
अस्य अध्यायस्य सारं सत्यं वद इति अस्ति।
स्वस्य कथनसिद्ध्यर