Cashew Nut Sanskrit Meaning
काजूतकः
Definition
काजूतकवृक्षस्य फलं यद् प्रायः मिष्टान्नेषु उपयुज्यते।
वृक्षविशेषः- यस्य फलं प्रायः मिष्टान्नेषु उपयुज्यते।
काजूतकवृक्षस्य फलस्य बीजम्।
Example
सः प्रतिदिनं काजूतकं खादति।
मर्कटः काजूवृक्षस्य शाखां दोलयति।
सः काजूतकं छित्वा खादति।
Set in SanskritFishing Worm in SanskritDifference in SanskritBelow in SanskritSelf-abnegation in SanskritCongratulations in SanskritFault in SanskritLightly in SanskritGoing in SanskritGenerosity in SanskritWhicker in SanskritPercussive Instrument in SanskritDark in SanskritWonky in SanskritBrilliancy in SanskritLine Drawing in SanskritDissipated in SanskritHanuman in SanskritEvildoer in SanskritArrogation in Sanskrit