Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Casing Sanskrit Meaning

वातायनकाष्ठम्

Definition

परितः संवृतात् स्थानात् गमनागमनाय स्थानम्।
कपाटबन्धककाष्ठविशेषः।
काष्ठदण्डानां चतुष्कोणात्मकं स्थापत्यं यस्मिन् द्वारस्य वातायनस्य वा कवाटानि अवस्थाप्यन्ते।
द्वारस्य अधोभागे वर्तमाना काष्ठस्य अथवा अश्मस्य भूमीलग्ना-पट्टिका।

कश्चित् साधनः उपायः वा यस्य सहाय्येन अथवा यं पारं कृत्वा अन्यत्र प्रव

Example

याचकः द्वारे अतिष्ठत्।
रामः अर्गलया द्वारम् सुबद्धं करोति ।
तक्षकः वातायनकाष्ठे अररम् अवस्थापयति।
देहल्याम् आसनम् अशुभं मन्यते।

प्रगतेः सर्वाणि द्वाराणि उद्घाटितानि परं केवलं कष्टस्य न्यूनता अस्ति ।