Casing Sanskrit Meaning
वातायनकाष्ठम्
Definition
परितः संवृतात् स्थानात् गमनागमनाय स्थानम्।
कपाटबन्धककाष्ठविशेषः।
काष्ठदण्डानां चतुष्कोणात्मकं स्थापत्यं यस्मिन् द्वारस्य वातायनस्य वा कवाटानि अवस्थाप्यन्ते।
द्वारस्य अधोभागे वर्तमाना काष्ठस्य अथवा अश्मस्य भूमीलग्ना-पट्टिका।
कश्चित् साधनः उपायः वा यस्य सहाय्येन अथवा यं पारं कृत्वा अन्यत्र प्रव
Example
याचकः द्वारे अतिष्ठत्।
रामः अर्गलया द्वारम् सुबद्धं करोति ।
तक्षकः वातायनकाष्ठे अररम् अवस्थापयति।
देहल्याम् आसनम् अशुभं मन्यते।
प्रगतेः सर्वाणि द्वाराणि उद्घाटितानि परं केवलं कष्टस्य न्यूनता अस्ति ।
Nipple in SanskritProgression in SanskritFenland in SanskritBlending in SanskritImpending in SanskritMother Country in SanskritTaste in SanskritCoconut in SanskritMedallion in SanskritDazed in SanskritInsight in SanskritAuthorized in SanskritPump in SanskritBooze in SanskritPoison Oak in SanskritRetainer in SanskritLoot in SanskritGuide in SanskritTermite in SanskritRoot in Sanskrit