Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cast Sanskrit Meaning

अभिनेता, आकारः, आकृतिः, नटः, मूर्तिः

Definition

मृच्छिलादिनिर्मितं प्रतिरूपकम्।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
कस्यापि विषये प्रसङ्गे वा स्थितिः।
उत्पादनस्य क्रिया।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
शरीरास्थीनां समूहः।

Example

सः यां कामपि मूर्तिं निर्माति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
तस्य अस्थिपञ्जरः अपि दृश्यते।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
एतद् आलेखनम् आतायां निबधान।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
भवान् मम पितुः तुल्यः।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
कस्य