Castigation Sanskrit Meaning
अवक्षेपः, तर्जनम्, तर्जना, प्रणिनिन्दनम्, प्रणिन्दनम्, भर्त्सनम्
Definition
कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
सक्रोधं वचनम्।
उन्नतावस्थायाः अधोगमनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
आघातनस्य क्रिया।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
इङ्गितचेष्टाभिः अन्यैः लक्ष
Example
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
दुर्गुणैः अधःपतनं भवति।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
अद्य तस्य ताडनं भ
V in SanskritDissipate in SanskritStill in SanskritImportunately in SanskritNonetheless in SanskritCheerfulness in SanskritUndetermined in SanskritSot in SanskritWearable in SanskritS in SanskritFold Up in SanskritDubiety in SanskritPhysique in SanskritHimalayan Cedar in SanskritBefuddle in SanskritArmoured Combat Vehicle in SanskritPecker in SanskritCrocus Sativus in SanskritDuty in SanskritObstruction in Sanskrit